Declension table of ?āyaskāra

Deva

MasculineSingularDualPlural
Nominativeāyaskāraḥ āyaskārau āyaskārāḥ
Vocativeāyaskāra āyaskārau āyaskārāḥ
Accusativeāyaskāram āyaskārau āyaskārān
Instrumentalāyaskāreṇa āyaskārābhyām āyaskāraiḥ āyaskārebhiḥ
Dativeāyaskārāya āyaskārābhyām āyaskārebhyaḥ
Ablativeāyaskārāt āyaskārābhyām āyaskārebhyaḥ
Genitiveāyaskārasya āyaskārayoḥ āyaskārāṇām
Locativeāyaskāre āyaskārayoḥ āyaskāreṣu

Compound āyaskāra -

Adverb -āyaskāram -āyaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria