Declension table of ?āyana

Deva

NeuterSingularDualPlural
Nominativeāyanam āyane āyanāni
Vocativeāyana āyane āyanāni
Accusativeāyanam āyane āyanāni
Instrumentalāyanena āyanābhyām āyanaiḥ
Dativeāyanāya āyanābhyām āyanebhyaḥ
Ablativeāyanāt āyanābhyām āyanebhyaḥ
Genitiveāyanasya āyanayoḥ āyanānām
Locativeāyane āyanayoḥ āyaneṣu

Compound āyana -

Adverb -āyanam -āyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria