Declension table of ?āyana

Deva

MasculineSingularDualPlural
Nominativeāyanaḥ āyanau āyanāḥ
Vocativeāyana āyanau āyanāḥ
Accusativeāyanam āyanau āyanān
Instrumentalāyanena āyanābhyām āyanaiḥ āyanebhiḥ
Dativeāyanāya āyanābhyām āyanebhyaḥ
Ablativeāyanāt āyanābhyām āyanebhyaḥ
Genitiveāyanasya āyanayoḥ āyanānām
Locativeāyane āyanayoḥ āyaneṣu

Compound āyana -

Adverb -āyanam -āyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria