Declension table of ?āyajyu

Deva

MasculineSingularDualPlural
Nominativeāyajyuḥ āyajyū āyajyavaḥ
Vocativeāyajyo āyajyū āyajyavaḥ
Accusativeāyajyum āyajyū āyajyūn
Instrumentalāyajyunā āyajyubhyām āyajyubhiḥ
Dativeāyajyave āyajyubhyām āyajyubhyaḥ
Ablativeāyajyoḥ āyajyubhyām āyajyubhyaḥ
Genitiveāyajyoḥ āyajyvoḥ āyajyūnām
Locativeāyajyau āyajyvoḥ āyajyuṣu

Compound āyajyu -

Adverb -āyajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria