Declension table of ?āyajiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeāyajiṣṭhā āyajiṣṭhe āyajiṣṭhāḥ
Vocativeāyajiṣṭhe āyajiṣṭhe āyajiṣṭhāḥ
Accusativeāyajiṣṭhām āyajiṣṭhe āyajiṣṭhāḥ
Instrumentalāyajiṣṭhayā āyajiṣṭhābhyām āyajiṣṭhābhiḥ
Dativeāyajiṣṭhāyai āyajiṣṭhābhyām āyajiṣṭhābhyaḥ
Ablativeāyajiṣṭhāyāḥ āyajiṣṭhābhyām āyajiṣṭhābhyaḥ
Genitiveāyajiṣṭhāyāḥ āyajiṣṭhayoḥ āyajiṣṭhānām
Locativeāyajiṣṭhāyām āyajiṣṭhayoḥ āyajiṣṭhāsu

Adverb -āyajiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria