Declension table of ?āyajiṣṭha

Deva

MasculineSingularDualPlural
Nominativeāyajiṣṭhaḥ āyajiṣṭhau āyajiṣṭhāḥ
Vocativeāyajiṣṭha āyajiṣṭhau āyajiṣṭhāḥ
Accusativeāyajiṣṭham āyajiṣṭhau āyajiṣṭhān
Instrumentalāyajiṣṭhena āyajiṣṭhābhyām āyajiṣṭhaiḥ āyajiṣṭhebhiḥ
Dativeāyajiṣṭhāya āyajiṣṭhābhyām āyajiṣṭhebhyaḥ
Ablativeāyajiṣṭhāt āyajiṣṭhābhyām āyajiṣṭhebhyaḥ
Genitiveāyajiṣṭhasya āyajiṣṭhayoḥ āyajiṣṭhānām
Locativeāyajiṣṭhe āyajiṣṭhayoḥ āyajiṣṭheṣu

Compound āyajiṣṭha -

Adverb -āyajiṣṭham -āyajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria