Declension table of ?āyaji

Deva

MasculineSingularDualPlural
Nominativeāyajiḥ āyajī āyajayaḥ
Vocativeāyaje āyajī āyajayaḥ
Accusativeāyajim āyajī āyajīn
Instrumentalāyajinā āyajibhyām āyajibhiḥ
Dativeāyajaye āyajibhyām āyajibhyaḥ
Ablativeāyajeḥ āyajibhyām āyajibhyaḥ
Genitiveāyajeḥ āyajyoḥ āyajīnām
Locativeāyajau āyajyoḥ āyajiṣu

Compound āyaji -

Adverb -āyaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria