Declension table of ?āyadvasu

Deva

MasculineSingularDualPlural
Nominativeāyadvasuḥ āyadvasū āyadvasavaḥ
Vocativeāyadvaso āyadvasū āyadvasavaḥ
Accusativeāyadvasum āyadvasū āyadvasūn
Instrumentalāyadvasunā āyadvasubhyām āyadvasubhiḥ
Dativeāyadvasave āyadvasubhyām āyadvasubhyaḥ
Ablativeāyadvasoḥ āyadvasubhyām āyadvasubhyaḥ
Genitiveāyadvasoḥ āyadvasvoḥ āyadvasūnām
Locativeāyadvasau āyadvasvoḥ āyadvasuṣu

Compound āyadvasu -

Adverb -āyadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria