Declension table of ?āyadarśinī

Deva

FeminineSingularDualPlural
Nominativeāyadarśinī āyadarśinyau āyadarśinyaḥ
Vocativeāyadarśini āyadarśinyau āyadarśinyaḥ
Accusativeāyadarśinīm āyadarśinyau āyadarśinīḥ
Instrumentalāyadarśinyā āyadarśinībhyām āyadarśinībhiḥ
Dativeāyadarśinyai āyadarśinībhyām āyadarśinībhyaḥ
Ablativeāyadarśinyāḥ āyadarśinībhyām āyadarśinībhyaḥ
Genitiveāyadarśinyāḥ āyadarśinyoḥ āyadarśinīnām
Locativeāyadarśinyām āyadarśinyoḥ āyadarśinīṣu

Compound āyadarśini - āyadarśinī -

Adverb -āyadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria