Declension table of āyāti

Deva

MasculineSingularDualPlural
Nominativeāyātiḥ āyātī āyātayaḥ
Vocativeāyāte āyātī āyātayaḥ
Accusativeāyātim āyātī āyātīn
Instrumentalāyātinā āyātibhyām āyātibhiḥ
Dativeāyātaye āyātibhyām āyātibhyaḥ
Ablativeāyāteḥ āyātibhyām āyātibhyaḥ
Genitiveāyāteḥ āyātyoḥ āyātīnām
Locativeāyātau āyātyoḥ āyātiṣu

Compound āyāti -

Adverb -āyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria