Declension table of ?āyātā

Deva

FeminineSingularDualPlural
Nominativeāyātā āyāte āyātāḥ
Vocativeāyāte āyāte āyātāḥ
Accusativeāyātām āyāte āyātāḥ
Instrumentalāyātayā āyātābhyām āyātābhiḥ
Dativeāyātāyai āyātābhyām āyātābhyaḥ
Ablativeāyātāyāḥ āyātābhyām āyātābhyaḥ
Genitiveāyātāyāḥ āyātayoḥ āyātānām
Locativeāyātāyām āyātayoḥ āyātāsu

Adverb -āyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria