Declension table of āyāta

Deva

NeuterSingularDualPlural
Nominativeāyātam āyāte āyātāni
Vocativeāyāta āyāte āyātāni
Accusativeāyātam āyāte āyātāni
Instrumentalāyātena āyātābhyām āyātaiḥ
Dativeāyātāya āyātābhyām āyātebhyaḥ
Ablativeāyātāt āyātābhyām āyātebhyaḥ
Genitiveāyātasya āyātayoḥ āyātānām
Locativeāyāte āyātayoḥ āyāteṣu

Compound āyāta -

Adverb -āyātam -āyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria