Declension table of ?āyāsita

Deva

NeuterSingularDualPlural
Nominativeāyāsitam āyāsite āyāsitāni
Vocativeāyāsita āyāsite āyāsitāni
Accusativeāyāsitam āyāsite āyāsitāni
Instrumentalāyāsitena āyāsitābhyām āyāsitaiḥ
Dativeāyāsitāya āyāsitābhyām āyāsitebhyaḥ
Ablativeāyāsitāt āyāsitābhyām āyāsitebhyaḥ
Genitiveāyāsitasya āyāsitayoḥ āyāsitānām
Locativeāyāsite āyāsitayoḥ āyāsiteṣu

Compound āyāsita -

Adverb -āyāsitam -āyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria