Declension table of ?āyāsana

Deva

NeuterSingularDualPlural
Nominativeāyāsanam āyāsane āyāsanāni
Vocativeāyāsana āyāsane āyāsanāni
Accusativeāyāsanam āyāsane āyāsanāni
Instrumentalāyāsanena āyāsanābhyām āyāsanaiḥ
Dativeāyāsanāya āyāsanābhyām āyāsanebhyaḥ
Ablativeāyāsanāt āyāsanābhyām āyāsanebhyaḥ
Genitiveāyāsanasya āyāsanayoḥ āyāsanānām
Locativeāyāsane āyāsanayoḥ āyāsaneṣu

Compound āyāsana -

Adverb -āyāsanam -āyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria