Declension table of ?āyāsaka

Deva

NeuterSingularDualPlural
Nominativeāyāsakam āyāsake āyāsakāni
Vocativeāyāsaka āyāsake āyāsakāni
Accusativeāyāsakam āyāsake āyāsakāni
Instrumentalāyāsakena āyāsakābhyām āyāsakaiḥ
Dativeāyāsakāya āyāsakābhyām āyāsakebhyaḥ
Ablativeāyāsakāt āyāsakābhyām āyāsakebhyaḥ
Genitiveāyāsakasya āyāsakayoḥ āyāsakānām
Locativeāyāsake āyāsakayoḥ āyāsakeṣu

Compound āyāsaka -

Adverb -āyāsakam -āyāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria