Declension table of ?āyāsaka

Deva

MasculineSingularDualPlural
Nominativeāyāsakaḥ āyāsakau āyāsakāḥ
Vocativeāyāsaka āyāsakau āyāsakāḥ
Accusativeāyāsakam āyāsakau āyāsakān
Instrumentalāyāsakena āyāsakābhyām āyāsakaiḥ āyāsakebhiḥ
Dativeāyāsakāya āyāsakābhyām āyāsakebhyaḥ
Ablativeāyāsakāt āyāsakābhyām āyāsakebhyaḥ
Genitiveāyāsakasya āyāsakayoḥ āyāsakānām
Locativeāyāsake āyāsakayoḥ āyāsakeṣu

Compound āyāsaka -

Adverb -āyāsakam -āyāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria