Declension table of ?āyāpitā

Deva

FeminineSingularDualPlural
Nominativeāyāpitā āyāpite āyāpitāḥ
Vocativeāyāpite āyāpite āyāpitāḥ
Accusativeāyāpitām āyāpite āyāpitāḥ
Instrumentalāyāpitayā āyāpitābhyām āyāpitābhiḥ
Dativeāyāpitāyai āyāpitābhyām āyāpitābhyaḥ
Ablativeāyāpitāyāḥ āyāpitābhyām āyāpitābhyaḥ
Genitiveāyāpitāyāḥ āyāpitayoḥ āyāpitānām
Locativeāyāpitāyām āyāpitayoḥ āyāpitāsu

Adverb -āyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria