Declension table of ?āyāpita

Deva

NeuterSingularDualPlural
Nominativeāyāpitam āyāpite āyāpitāni
Vocativeāyāpita āyāpite āyāpitāni
Accusativeāyāpitam āyāpite āyāpitāni
Instrumentalāyāpitena āyāpitābhyām āyāpitaiḥ
Dativeāyāpitāya āyāpitābhyām āyāpitebhyaḥ
Ablativeāyāpitāt āyāpitābhyām āyāpitebhyaḥ
Genitiveāyāpitasya āyāpitayoḥ āyāpitānām
Locativeāyāpite āyāpitayoḥ āyāpiteṣu

Compound āyāpita -

Adverb -āyāpitam -āyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria