Declension table of ?āyāmita

Deva

MasculineSingularDualPlural
Nominativeāyāmitaḥ āyāmitau āyāmitāḥ
Vocativeāyāmita āyāmitau āyāmitāḥ
Accusativeāyāmitam āyāmitau āyāmitān
Instrumentalāyāmitena āyāmitābhyām āyāmitaiḥ āyāmitebhiḥ
Dativeāyāmitāya āyāmitābhyām āyāmitebhyaḥ
Ablativeāyāmitāt āyāmitābhyām āyāmitebhyaḥ
Genitiveāyāmitasya āyāmitayoḥ āyāmitānām
Locativeāyāmite āyāmitayoḥ āyāmiteṣu

Compound āyāmita -

Adverb -āyāmitam -āyāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria