Declension table of ?āyāmavat

Deva

NeuterSingularDualPlural
Nominativeāyāmavat āyāmavantī āyāmavatī āyāmavanti
Vocativeāyāmavat āyāmavantī āyāmavatī āyāmavanti
Accusativeāyāmavat āyāmavantī āyāmavatī āyāmavanti
Instrumentalāyāmavatā āyāmavadbhyām āyāmavadbhiḥ
Dativeāyāmavate āyāmavadbhyām āyāmavadbhyaḥ
Ablativeāyāmavataḥ āyāmavadbhyām āyāmavadbhyaḥ
Genitiveāyāmavataḥ āyāmavatoḥ āyāmavatām
Locativeāyāmavati āyāmavatoḥ āyāmavatsu

Adverb -āyāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria