Declension table of ?āyāmavat

Deva

MasculineSingularDualPlural
Nominativeāyāmavān āyāmavantau āyāmavantaḥ
Vocativeāyāmavan āyāmavantau āyāmavantaḥ
Accusativeāyāmavantam āyāmavantau āyāmavataḥ
Instrumentalāyāmavatā āyāmavadbhyām āyāmavadbhiḥ
Dativeāyāmavate āyāmavadbhyām āyāmavadbhyaḥ
Ablativeāyāmavataḥ āyāmavadbhyām āyāmavadbhyaḥ
Genitiveāyāmavataḥ āyāmavatoḥ āyāmavatām
Locativeāyāmavati āyāmavatoḥ āyāmavatsu

Compound āyāmavat -

Adverb -āyāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria