Declension table of āyāma

Deva

MasculineSingularDualPlural
Nominativeāyāmaḥ āyāmau āyāmāḥ
Vocativeāyāma āyāmau āyāmāḥ
Accusativeāyāmam āyāmau āyāmān
Instrumentalāyāmena āyāmābhyām āyāmaiḥ āyāmebhiḥ
Dativeāyāmāya āyāmābhyām āyāmebhyaḥ
Ablativeāyāmāt āyāmābhyām āyāmebhyaḥ
Genitiveāyāmasya āyāmayoḥ āyāmānām
Locativeāyāme āyāmayoḥ āyāmeṣu

Compound āyāma -

Adverb -āyāmam -āyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria