Declension table of ?āyāgabhūta

Deva

MasculineSingularDualPlural
Nominativeāyāgabhūtaḥ āyāgabhūtau āyāgabhūtāḥ
Vocativeāyāgabhūta āyāgabhūtau āyāgabhūtāḥ
Accusativeāyāgabhūtam āyāgabhūtau āyāgabhūtān
Instrumentalāyāgabhūtena āyāgabhūtābhyām āyāgabhūtaiḥ āyāgabhūtebhiḥ
Dativeāyāgabhūtāya āyāgabhūtābhyām āyāgabhūtebhyaḥ
Ablativeāyāgabhūtāt āyāgabhūtābhyām āyāgabhūtebhyaḥ
Genitiveāyāgabhūtasya āyāgabhūtayoḥ āyāgabhūtānām
Locativeāyāgabhūte āyāgabhūtayoḥ āyāgabhūteṣu

Compound āyāgabhūta -

Adverb -āyāgabhūtam -āyāgabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria