Declension table of ?āyāga

Deva

MasculineSingularDualPlural
Nominativeāyāgaḥ āyāgau āyāgāḥ
Vocativeāyāga āyāgau āyāgāḥ
Accusativeāyāgam āyāgau āyāgān
Instrumentalāyāgena āyāgābhyām āyāgaiḥ āyāgebhiḥ
Dativeāyāgāya āyāgābhyām āyāgebhyaḥ
Ablativeāyāgāt āyāgābhyām āyāgebhyaḥ
Genitiveāyāgasya āyāgayoḥ āyāgānām
Locativeāyāge āyāgayoḥ āyāgeṣu

Compound āyāga -

Adverb -āyāgam -āyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria