Declension table of ?āyācita

Deva

NeuterSingularDualPlural
Nominativeāyācitam āyācite āyācitāni
Vocativeāyācita āyācite āyācitāni
Accusativeāyācitam āyācite āyācitāni
Instrumentalāyācitena āyācitābhyām āyācitaiḥ
Dativeāyācitāya āyācitābhyām āyācitebhyaḥ
Ablativeāyācitāt āyācitābhyām āyācitebhyaḥ
Genitiveāyācitasya āyācitayoḥ āyācitānām
Locativeāyācite āyācitayoḥ āyāciteṣu

Compound āyācita -

Adverb -āyācitam -āyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria