Declension table of āyaḥśūlika

Deva

NeuterSingularDualPlural
Nominativeāyaḥśūlikam āyaḥśūlike āyaḥśūlikāni
Vocativeāyaḥśūlika āyaḥśūlike āyaḥśūlikāni
Accusativeāyaḥśūlikam āyaḥśūlike āyaḥśūlikāni
Instrumentalāyaḥśūlikena āyaḥśūlikābhyām āyaḥśūlikaiḥ
Dativeāyaḥśūlikāya āyaḥśūlikābhyām āyaḥśūlikebhyaḥ
Ablativeāyaḥśūlikāt āyaḥśūlikābhyām āyaḥśūlikebhyaḥ
Genitiveāyaḥśūlikasya āyaḥśūlikayoḥ āyaḥśūlikānām
Locativeāyaḥśūlike āyaḥśūlikayoḥ āyaḥśūlikeṣu

Compound āyaḥśūlika -

Adverb -āyaḥśūlikam -āyaḥśūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria