Declension table of ?āvyaktika

Deva

MasculineSingularDualPlural
Nominativeāvyaktikaḥ āvyaktikau āvyaktikāḥ
Vocativeāvyaktika āvyaktikau āvyaktikāḥ
Accusativeāvyaktikam āvyaktikau āvyaktikān
Instrumentalāvyaktikena āvyaktikābhyām āvyaktikaiḥ āvyaktikebhiḥ
Dativeāvyaktikāya āvyaktikābhyām āvyaktikebhyaḥ
Ablativeāvyaktikāt āvyaktikābhyām āvyaktikebhyaḥ
Genitiveāvyaktikasya āvyaktikayoḥ āvyaktikānām
Locativeāvyaktike āvyaktikayoḥ āvyaktikeṣu

Compound āvyaktika -

Adverb -āvyaktikam -āvyaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria