Declension table of ?āvyakta

Deva

NeuterSingularDualPlural
Nominativeāvyaktam āvyakte āvyaktāni
Vocativeāvyakta āvyakte āvyaktāni
Accusativeāvyaktam āvyakte āvyaktāni
Instrumentalāvyaktena āvyaktābhyām āvyaktaiḥ
Dativeāvyaktāya āvyaktābhyām āvyaktebhyaḥ
Ablativeāvyaktāt āvyaktābhyām āvyaktebhyaḥ
Genitiveāvyaktasya āvyaktayoḥ āvyaktānām
Locativeāvyakte āvyaktayoḥ āvyakteṣu

Compound āvyakta -

Adverb -āvyaktam -āvyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria