Declension table of ?āvyādhinī

Deva

FeminineSingularDualPlural
Nominativeāvyādhinī āvyādhinyau āvyādhinyaḥ
Vocativeāvyādhini āvyādhinyau āvyādhinyaḥ
Accusativeāvyādhinīm āvyādhinyau āvyādhinīḥ
Instrumentalāvyādhinyā āvyādhinībhyām āvyādhinībhiḥ
Dativeāvyādhinyai āvyādhinībhyām āvyādhinībhyaḥ
Ablativeāvyādhinyāḥ āvyādhinībhyām āvyādhinībhyaḥ
Genitiveāvyādhinyāḥ āvyādhinyoḥ āvyādhinīnām
Locativeāvyādhinyām āvyādhinyoḥ āvyādhinīṣu

Compound āvyādhini - āvyādhinī -

Adverb -āvyādhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria