Declension table of ?āvyādhin

Deva

NeuterSingularDualPlural
Nominativeāvyādhi āvyādhinī āvyādhīni
Vocativeāvyādhin āvyādhi āvyādhinī āvyādhīni
Accusativeāvyādhi āvyādhinī āvyādhīni
Instrumentalāvyādhinā āvyādhibhyām āvyādhibhiḥ
Dativeāvyādhine āvyādhibhyām āvyādhibhyaḥ
Ablativeāvyādhinaḥ āvyādhibhyām āvyādhibhyaḥ
Genitiveāvyādhinaḥ āvyādhinoḥ āvyādhinām
Locativeāvyādhini āvyādhinoḥ āvyādhiṣu

Compound āvyādhi -

Adverb -āvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria