Declension table of ?āvyādhin

Deva

MasculineSingularDualPlural
Nominativeāvyādhī āvyādhinau āvyādhinaḥ
Vocativeāvyādhin āvyādhinau āvyādhinaḥ
Accusativeāvyādhinam āvyādhinau āvyādhinaḥ
Instrumentalāvyādhinā āvyādhibhyām āvyādhibhiḥ
Dativeāvyādhine āvyādhibhyām āvyādhibhyaḥ
Ablativeāvyādhinaḥ āvyādhibhyām āvyādhibhyaḥ
Genitiveāvyādhinaḥ āvyādhinoḥ āvyādhinām
Locativeāvyādhini āvyādhinoḥ āvyādhiṣu

Compound āvyādhi -

Adverb -āvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria