Declension table of ?āvraścanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āvraścanam | āvraścane | āvraścanāni |
Vocative | āvraścana | āvraścane | āvraścanāni |
Accusative | āvraścanam | āvraścane | āvraścanāni |
Instrumental | āvraścanena | āvraścanābhyām | āvraścanaiḥ |
Dative | āvraścanāya | āvraścanābhyām | āvraścanebhyaḥ |
Ablative | āvraścanāt | āvraścanābhyām | āvraścanebhyaḥ |
Genitive | āvraścanasya | āvraścanayoḥ | āvraścanānām |
Locative | āvraścane | āvraścanayoḥ | āvraścaneṣu |