Declension table of ?āvraścana

Deva

NeuterSingularDualPlural
Nominativeāvraścanam āvraścane āvraścanāni
Vocativeāvraścana āvraścane āvraścanāni
Accusativeāvraścanam āvraścane āvraścanāni
Instrumentalāvraścanena āvraścanābhyām āvraścanaiḥ
Dativeāvraścanāya āvraścanābhyām āvraścanebhyaḥ
Ablativeāvraścanāt āvraścanābhyām āvraścanebhyaḥ
Genitiveāvraścanasya āvraścanayoḥ āvraścanānām
Locativeāvraścane āvraścanayoḥ āvraścaneṣu

Compound āvraścana -

Adverb -āvraścanam -āvraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria