Declension table of ?āvrajita

Deva

NeuterSingularDualPlural
Nominativeāvrajitam āvrajite āvrajitāni
Vocativeāvrajita āvrajite āvrajitāni
Accusativeāvrajitam āvrajite āvrajitāni
Instrumentalāvrajitena āvrajitābhyām āvrajitaiḥ
Dativeāvrajitāya āvrajitābhyām āvrajitebhyaḥ
Ablativeāvrajitāt āvrajitābhyām āvrajitebhyaḥ
Genitiveāvrajitasya āvrajitayoḥ āvrajitānām
Locativeāvrajite āvrajitayoḥ āvrajiteṣu

Compound āvrajita -

Adverb -āvrajitam -āvrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria