Declension table of ?āvrajita

Deva

MasculineSingularDualPlural
Nominativeāvrajitaḥ āvrajitau āvrajitāḥ
Vocativeāvrajita āvrajitau āvrajitāḥ
Accusativeāvrajitam āvrajitau āvrajitān
Instrumentalāvrajitena āvrajitābhyām āvrajitaiḥ āvrajitebhiḥ
Dativeāvrajitāya āvrajitābhyām āvrajitebhyaḥ
Ablativeāvrajitāt āvrajitābhyām āvrajitebhyaḥ
Genitiveāvrajitasya āvrajitayoḥ āvrajitānām
Locativeāvrajite āvrajitayoḥ āvrajiteṣu

Compound āvrajita -

Adverb -āvrajitam -āvrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria