Declension table of ?āvitta

Deva

NeuterSingularDualPlural
Nominativeāvittam āvitte āvittāni
Vocativeāvitta āvitte āvittāni
Accusativeāvittam āvitte āvittāni
Instrumentalāvittena āvittābhyām āvittaiḥ
Dativeāvittāya āvittābhyām āvittebhyaḥ
Ablativeāvittāt āvittābhyām āvittebhyaḥ
Genitiveāvittasya āvittayoḥ āvittānām
Locativeāvitte āvittayoḥ āvitteṣu

Compound āvitta -

Adverb -āvittam -āvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria