Declension table of ?āvirmūlā

Deva

FeminineSingularDualPlural
Nominativeāvirmūlā āvirmūle āvirmūlāḥ
Vocativeāvirmūle āvirmūle āvirmūlāḥ
Accusativeāvirmūlām āvirmūle āvirmūlāḥ
Instrumentalāvirmūlayā āvirmūlābhyām āvirmūlābhiḥ
Dativeāvirmūlāyai āvirmūlābhyām āvirmūlābhyaḥ
Ablativeāvirmūlāyāḥ āvirmūlābhyām āvirmūlābhyaḥ
Genitiveāvirmūlāyāḥ āvirmūlayoḥ āvirmūlānām
Locativeāvirmūlāyām āvirmūlayoḥ āvirmūlāsu

Adverb -āvirmūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria