Declension table of ?āvirmūla

Deva

NeuterSingularDualPlural
Nominativeāvirmūlam āvirmūle āvirmūlāni
Vocativeāvirmūla āvirmūle āvirmūlāni
Accusativeāvirmūlam āvirmūle āvirmūlāni
Instrumentalāvirmūlena āvirmūlābhyām āvirmūlaiḥ
Dativeāvirmūlāya āvirmūlābhyām āvirmūlebhyaḥ
Ablativeāvirmūlāt āvirmūlābhyām āvirmūlebhyaḥ
Genitiveāvirmūlasya āvirmūlayoḥ āvirmūlānām
Locativeāvirmūle āvirmūlayoḥ āvirmūleṣu

Compound āvirmūla -

Adverb -āvirmūlam -āvirmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria