Declension table of ?āvirmukhā

Deva

FeminineSingularDualPlural
Nominativeāvirmukhā āvirmukhe āvirmukhāḥ
Vocativeāvirmukhe āvirmukhe āvirmukhāḥ
Accusativeāvirmukhām āvirmukhe āvirmukhāḥ
Instrumentalāvirmukhayā āvirmukhābhyām āvirmukhābhiḥ
Dativeāvirmukhāyai āvirmukhābhyām āvirmukhābhyaḥ
Ablativeāvirmukhāyāḥ āvirmukhābhyām āvirmukhābhyaḥ
Genitiveāvirmukhāyāḥ āvirmukhayoḥ āvirmukhāṇām
Locativeāvirmukhāyām āvirmukhayoḥ āvirmukhāsu

Adverb -āvirmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria