Declension table of ?āvirmaṇḍalā

Deva

FeminineSingularDualPlural
Nominativeāvirmaṇḍalā āvirmaṇḍale āvirmaṇḍalāḥ
Vocativeāvirmaṇḍale āvirmaṇḍale āvirmaṇḍalāḥ
Accusativeāvirmaṇḍalām āvirmaṇḍale āvirmaṇḍalāḥ
Instrumentalāvirmaṇḍalayā āvirmaṇḍalābhyām āvirmaṇḍalābhiḥ
Dativeāvirmaṇḍalāyai āvirmaṇḍalābhyām āvirmaṇḍalābhyaḥ
Ablativeāvirmaṇḍalāyāḥ āvirmaṇḍalābhyām āvirmaṇḍalābhyaḥ
Genitiveāvirmaṇḍalāyāḥ āvirmaṇḍalayoḥ āvirmaṇḍalānām
Locativeāvirmaṇḍalāyām āvirmaṇḍalayoḥ āvirmaṇḍalāsu

Adverb -āvirmaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria