Declension table of ?āvirmaṇḍala

Deva

NeuterSingularDualPlural
Nominativeāvirmaṇḍalam āvirmaṇḍale āvirmaṇḍalāni
Vocativeāvirmaṇḍala āvirmaṇḍale āvirmaṇḍalāni
Accusativeāvirmaṇḍalam āvirmaṇḍale āvirmaṇḍalāni
Instrumentalāvirmaṇḍalena āvirmaṇḍalābhyām āvirmaṇḍalaiḥ
Dativeāvirmaṇḍalāya āvirmaṇḍalābhyām āvirmaṇḍalebhyaḥ
Ablativeāvirmaṇḍalāt āvirmaṇḍalābhyām āvirmaṇḍalebhyaḥ
Genitiveāvirmaṇḍalasya āvirmaṇḍalayoḥ āvirmaṇḍalānām
Locativeāvirmaṇḍale āvirmaṇḍalayoḥ āvirmaṇḍaleṣu

Compound āvirmaṇḍala -

Adverb -āvirmaṇḍalam -āvirmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria