Declension table of ?āvirhita

Deva

NeuterSingularDualPlural
Nominativeāvirhitam āvirhite āvirhitāni
Vocativeāvirhita āvirhite āvirhitāni
Accusativeāvirhitam āvirhite āvirhitāni
Instrumentalāvirhitena āvirhitābhyām āvirhitaiḥ
Dativeāvirhitāya āvirhitābhyām āvirhitebhyaḥ
Ablativeāvirhitāt āvirhitābhyām āvirhitebhyaḥ
Genitiveāvirhitasya āvirhitayoḥ āvirhitānām
Locativeāvirhite āvirhitayoḥ āvirhiteṣu

Compound āvirhita -

Adverb -āvirhitam -āvirhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria