Declension table of ?āvirhita

Deva

MasculineSingularDualPlural
Nominativeāvirhitaḥ āvirhitau āvirhitāḥ
Vocativeāvirhita āvirhitau āvirhitāḥ
Accusativeāvirhitam āvirhitau āvirhitān
Instrumentalāvirhitena āvirhitābhyām āvirhitaiḥ āvirhitebhiḥ
Dativeāvirhitāya āvirhitābhyām āvirhitebhyaḥ
Ablativeāvirhitāt āvirhitābhyām āvirhitebhyaḥ
Genitiveāvirhitasya āvirhitayoḥ āvirhitānām
Locativeāvirhite āvirhitayoḥ āvirhiteṣu

Compound āvirhita -

Adverb -āvirhitam -āvirhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria