Declension table of ?āvirbhūti

Deva

FeminineSingularDualPlural
Nominativeāvirbhūtiḥ āvirbhūtī āvirbhūtayaḥ
Vocativeāvirbhūte āvirbhūtī āvirbhūtayaḥ
Accusativeāvirbhūtim āvirbhūtī āvirbhūtīḥ
Instrumentalāvirbhūtyā āvirbhūtibhyām āvirbhūtibhiḥ
Dativeāvirbhūtyai āvirbhūtaye āvirbhūtibhyām āvirbhūtibhyaḥ
Ablativeāvirbhūtyāḥ āvirbhūteḥ āvirbhūtibhyām āvirbhūtibhyaḥ
Genitiveāvirbhūtyāḥ āvirbhūteḥ āvirbhūtyoḥ āvirbhūtīnām
Locativeāvirbhūtyām āvirbhūtau āvirbhūtyoḥ āvirbhūtiṣu

Compound āvirbhūti -

Adverb -āvirbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria