Declension table of āvirbhāva

Deva

MasculineSingularDualPlural
Nominativeāvirbhāvaḥ āvirbhāvau āvirbhāvāḥ
Vocativeāvirbhāva āvirbhāvau āvirbhāvāḥ
Accusativeāvirbhāvam āvirbhāvau āvirbhāvān
Instrumentalāvirbhāveṇa āvirbhāvābhyām āvirbhāvaiḥ āvirbhāvebhiḥ
Dativeāvirbhāvāya āvirbhāvābhyām āvirbhāvebhyaḥ
Ablativeāvirbhāvāt āvirbhāvābhyām āvirbhāvebhyaḥ
Genitiveāvirbhāvasya āvirbhāvayoḥ āvirbhāvāṇām
Locativeāvirbhāve āvirbhāvayoḥ āvirbhāveṣu

Compound āvirbhāva -

Adverb -āvirbhāvam -āvirbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria