Declension table of ?āvirṛjīka

Deva

NeuterSingularDualPlural
Nominativeāvirṛjīkam āvirṛjīke āvirṛjīkāni
Vocativeāvirṛjīka āvirṛjīke āvirṛjīkāni
Accusativeāvirṛjīkam āvirṛjīke āvirṛjīkāni
Instrumentalāvirṛjīkena āvirṛjīkābhyām āvirṛjīkaiḥ
Dativeāvirṛjīkāya āvirṛjīkābhyām āvirṛjīkebhyaḥ
Ablativeāvirṛjīkāt āvirṛjīkābhyām āvirṛjīkebhyaḥ
Genitiveāvirṛjīkasya āvirṛjīkayoḥ āvirṛjīkānām
Locativeāvirṛjīke āvirṛjīkayoḥ āvirṛjīkeṣu

Compound āvirṛjīka -

Adverb -āvirṛjīkam -āvirṛjīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria