Declension table of ?āvinna

Deva

NeuterSingularDualPlural
Nominativeāvinnam āvinne āvinnāni
Vocativeāvinna āvinne āvinnāni
Accusativeāvinnam āvinne āvinnāni
Instrumentalāvinnena āvinnābhyām āvinnaiḥ
Dativeāvinnāya āvinnābhyām āvinnebhyaḥ
Ablativeāvinnāt āvinnābhyām āvinnebhyaḥ
Genitiveāvinnasya āvinnayoḥ āvinnānām
Locativeāvinne āvinnayoḥ āvinneṣu

Compound āvinna -

Adverb -āvinnam -āvinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria