Declension table of ?āvinna

Deva

MasculineSingularDualPlural
Nominativeāvinnaḥ āvinnau āvinnāḥ
Vocativeāvinna āvinnau āvinnāḥ
Accusativeāvinnam āvinnau āvinnān
Instrumentalāvinnena āvinnābhyām āvinnaiḥ āvinnebhiḥ
Dativeāvinnāya āvinnābhyām āvinnebhyaḥ
Ablativeāvinnāt āvinnābhyām āvinnebhyaḥ
Genitiveāvinnasya āvinnayoḥ āvinnānām
Locativeāvinne āvinnayoḥ āvinneṣu

Compound āvinna -

Adverb -āvinnam -āvinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria