Declension table of ?āvijñānyā

Deva

FeminineSingularDualPlural
Nominativeāvijñānyā āvijñānye āvijñānyāḥ
Vocativeāvijñānye āvijñānye āvijñānyāḥ
Accusativeāvijñānyām āvijñānye āvijñānyāḥ
Instrumentalāvijñānyayā āvijñānyābhyām āvijñānyābhiḥ
Dativeāvijñānyāyai āvijñānyābhyām āvijñānyābhyaḥ
Ablativeāvijñānyāyāḥ āvijñānyābhyām āvijñānyābhyaḥ
Genitiveāvijñānyāyāḥ āvijñānyayoḥ āvijñānyānām
Locativeāvijñānyāyām āvijñānyayoḥ āvijñānyāsu

Adverb -āvijñānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria