Declension table of ?āvidvasā

Deva

FeminineSingularDualPlural
Nominativeāvidvasā āvidvase āvidvasāḥ
Vocativeāvidvase āvidvase āvidvasāḥ
Accusativeāvidvasām āvidvase āvidvasāḥ
Instrumentalāvidvasayā āvidvasābhyām āvidvasābhiḥ
Dativeāvidvasāyai āvidvasābhyām āvidvasābhyaḥ
Ablativeāvidvasāyāḥ āvidvasābhyām āvidvasābhyaḥ
Genitiveāvidvasāyāḥ āvidvasayoḥ āvidvasānām
Locativeāvidvasāyām āvidvasayoḥ āvidvasāsu

Adverb -āvidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria