Declension table of ?āvidvas

Deva

MasculineSingularDualPlural
Nominativeāvidvān āvidvāṃsau āvidvāṃsaḥ
Vocativeāvidvan āvidvāṃsau āvidvāṃsaḥ
Accusativeāvidvāṃsam āvidvāṃsau āviduṣaḥ
Instrumentalāviduṣā āvidvadbhyām āvidvadbhiḥ
Dativeāviduṣe āvidvadbhyām āvidvadbhyaḥ
Ablativeāviduṣaḥ āvidvadbhyām āvidvadbhyaḥ
Genitiveāviduṣaḥ āviduṣoḥ āviduṣām
Locativeāviduṣi āviduṣoḥ āvidvatsu

Compound āvidvat -

Adverb -āvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria